Declension table of ?uttālībhavana

Deva

NeuterSingularDualPlural
Nominativeuttālībhavanam uttālībhavane uttālībhavanāni
Vocativeuttālībhavana uttālībhavane uttālībhavanāni
Accusativeuttālībhavanam uttālībhavane uttālībhavanāni
Instrumentaluttālībhavanena uttālībhavanābhyām uttālībhavanaiḥ
Dativeuttālībhavanāya uttālībhavanābhyām uttālībhavanebhyaḥ
Ablativeuttālībhavanāt uttālībhavanābhyām uttālībhavanebhyaḥ
Genitiveuttālībhavanasya uttālībhavanayoḥ uttālībhavanānām
Locativeuttālībhavane uttālībhavanayoḥ uttālībhavaneṣu

Compound uttālībhavana -

Adverb -uttālībhavanam -uttālībhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria