Declension table of ?uttālā

Deva

FeminineSingularDualPlural
Nominativeuttālā uttāle uttālāḥ
Vocativeuttāle uttāle uttālāḥ
Accusativeuttālām uttāle uttālāḥ
Instrumentaluttālayā uttālābhyām uttālābhiḥ
Dativeuttālāyai uttālābhyām uttālābhyaḥ
Ablativeuttālāyāḥ uttālābhyām uttālābhyaḥ
Genitiveuttālāyāḥ uttālayoḥ uttālānām
Locativeuttālāyām uttālayoḥ uttālāsu

Adverb -uttālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria