सुबन्तावली ?उत्तट

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तटम् उत्तटे उत्तटानि
सम्बोधनम्उत्तट उत्तटे उत्तटानि
द्वितीयाउत्तटम् उत्तटे उत्तटानि
तृतीयाउत्तटेन उत्तटाभ्याम् उत्तटैः
चतुर्थीउत्तटाय उत्तटाभ्याम् उत्तटेभ्यः
पञ्चमीउत्तटात् उत्तटाभ्याम् उत्तटेभ्यः
षष्ठीउत्तटस्य उत्तटयोः उत्तटानाम्
सप्तमीउत्तटे उत्तटयोः उत्तटेषु

समास उत्तट

अव्यय ॰उत्तटम् ॰उत्तटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria