Declension table of ?utsavapriya

Deva

MasculineSingularDualPlural
Nominativeutsavapriyaḥ utsavapriyau utsavapriyāḥ
Vocativeutsavapriya utsavapriyau utsavapriyāḥ
Accusativeutsavapriyam utsavapriyau utsavapriyān
Instrumentalutsavapriyeṇa utsavapriyābhyām utsavapriyaiḥ utsavapriyebhiḥ
Dativeutsavapriyāya utsavapriyābhyām utsavapriyebhyaḥ
Ablativeutsavapriyāt utsavapriyābhyām utsavapriyebhyaḥ
Genitiveutsavapriyasya utsavapriyayoḥ utsavapriyāṇām
Locativeutsavapriye utsavapriyayoḥ utsavapriyeṣu

Compound utsavapriya -

Adverb -utsavapriyam -utsavapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria