Declension table of ?utsāhinī

Deva

FeminineSingularDualPlural
Nominativeutsāhinī utsāhinyau utsāhinyaḥ
Vocativeutsāhini utsāhinyau utsāhinyaḥ
Accusativeutsāhinīm utsāhinyau utsāhinīḥ
Instrumentalutsāhinyā utsāhinībhyām utsāhinībhiḥ
Dativeutsāhinyai utsāhinībhyām utsāhinībhyaḥ
Ablativeutsāhinyāḥ utsāhinībhyām utsāhinībhyaḥ
Genitiveutsāhinyāḥ utsāhinyoḥ utsāhinīnām
Locativeutsāhinyām utsāhinyoḥ utsāhinīṣu

Compound utsāhini - utsāhinī -

Adverb -utsāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria