Declension table of ?utsādikā

Deva

FeminineSingularDualPlural
Nominativeutsādikā utsādike utsādikāḥ
Vocativeutsādike utsādike utsādikāḥ
Accusativeutsādikām utsādike utsādikāḥ
Instrumentalutsādikayā utsādikābhyām utsādikābhiḥ
Dativeutsādikāyai utsādikābhyām utsādikābhyaḥ
Ablativeutsādikāyāḥ utsādikābhyām utsādikābhyaḥ
Genitiveutsādikāyāḥ utsādikayoḥ utsādikānām
Locativeutsādikāyām utsādikayoḥ utsādikāsu

Adverb -utsādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria