Declension table of ?utsṛṣṭapaśu

Deva

MasculineSingularDualPlural
Nominativeutsṛṣṭapaśuḥ utsṛṣṭapaśū utsṛṣṭapaśavaḥ
Vocativeutsṛṣṭapaśo utsṛṣṭapaśū utsṛṣṭapaśavaḥ
Accusativeutsṛṣṭapaśum utsṛṣṭapaśū utsṛṣṭapaśūn
Instrumentalutsṛṣṭapaśunā utsṛṣṭapaśubhyām utsṛṣṭapaśubhiḥ
Dativeutsṛṣṭapaśave utsṛṣṭapaśubhyām utsṛṣṭapaśubhyaḥ
Ablativeutsṛṣṭapaśoḥ utsṛṣṭapaśubhyām utsṛṣṭapaśubhyaḥ
Genitiveutsṛṣṭapaśoḥ utsṛṣṭapaśvoḥ utsṛṣṭapaśūnām
Locativeutsṛṣṭapaśau utsṛṣṭapaśvoḥ utsṛṣṭapaśuṣu

Compound utsṛṣṭapaśu -

Adverb -utsṛṣṭapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria