Declension table of ?utpucchyamāna

Deva

MasculineSingularDualPlural
Nominativeutpucchyamānaḥ utpucchyamānau utpucchyamānāḥ
Vocativeutpucchyamāna utpucchyamānau utpucchyamānāḥ
Accusativeutpucchyamānam utpucchyamānau utpucchyamānān
Instrumentalutpucchyamānena utpucchyamānābhyām utpucchyamānaiḥ utpucchyamānebhiḥ
Dativeutpucchyamānāya utpucchyamānābhyām utpucchyamānebhyaḥ
Ablativeutpucchyamānāt utpucchyamānābhyām utpucchyamānebhyaḥ
Genitiveutpucchyamānasya utpucchyamānayoḥ utpucchyamānānām
Locativeutpucchyamāne utpucchyamānayoḥ utpucchyamāneṣu

Compound utpucchyamāna -

Adverb -utpucchyamānam -utpucchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria