Declension table of ?utpucchya

Deva

NeuterSingularDualPlural
Nominativeutpucchyam utpucchye utpucchyāni
Vocativeutpucchya utpucchye utpucchyāni
Accusativeutpucchyam utpucchye utpucchyāni
Instrumentalutpucchyena utpucchyābhyām utpucchyaiḥ
Dativeutpucchyāya utpucchyābhyām utpucchyebhyaḥ
Ablativeutpucchyāt utpucchyābhyām utpucchyebhyaḥ
Genitiveutpucchyasya utpucchyayoḥ utpucchyānām
Locativeutpucchye utpucchyayoḥ utpucchyeṣu

Compound utpucchya -

Adverb -utpucchyam -utpucchyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria