सुबन्तावली उत्पुच्छितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उत्पुच्छितवत् | उत्पुच्छितवन्ती उत्पुच्छितवती | उत्पुच्छितवन्ति |
सम्बोधनम् | उत्पुच्छितवत् | उत्पुच्छितवन्ती उत्पुच्छितवती | उत्पुच्छितवन्ति |
द्वितीया | उत्पुच्छितवत् | उत्पुच्छितवन्ती उत्पुच्छितवती | उत्पुच्छितवन्ति |
तृतीया | उत्पुच्छितवता | उत्पुच्छितवद्भ्याम् | उत्पुच्छितवद्भिः |
चतुर्थी | उत्पुच्छितवते | उत्पुच्छितवद्भ्याम् | उत्पुच्छितवद्भ्यः |
पञ्चमी | उत्पुच्छितवतः | उत्पुच्छितवद्भ्याम् | उत्पुच्छितवद्भ्यः |
षष्ठी | उत्पुच्छितवतः | उत्पुच्छितवतोः | उत्पुच्छितवताम् |
सप्तमी | उत्पुच्छितवति | उत्पुच्छितवतोः | उत्पुच्छितवत्सु |