सुबन्तावली ?उत्पुच्छयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउत्पुच्छयिष्यन्ती उत्पुच्छयिष्यन्त्यौ उत्पुच्छयिष्यन्त्यः
सम्बोधनम्उत्पुच्छयिष्यन्ति उत्पुच्छयिष्यन्त्यौ उत्पुच्छयिष्यन्त्यः
द्वितीयाउत्पुच्छयिष्यन्तीम् उत्पुच्छयिष्यन्त्यौ उत्पुच्छयिष्यन्तीः
तृतीयाउत्पुच्छयिष्यन्त्या उत्पुच्छयिष्यन्तीभ्याम् उत्पुच्छयिष्यन्तीभिः
चतुर्थीउत्पुच्छयिष्यन्त्यै उत्पुच्छयिष्यन्तीभ्याम् उत्पुच्छयिष्यन्तीभ्यः
पञ्चमीउत्पुच्छयिष्यन्त्याः उत्पुच्छयिष्यन्तीभ्याम् उत्पुच्छयिष्यन्तीभ्यः
षष्ठीउत्पुच्छयिष्यन्त्याः उत्पुच्छयिष्यन्त्योः उत्पुच्छयिष्यन्तीनाम्
सप्तमीउत्पुच्छयिष्यन्त्याम् उत्पुच्छयिष्यन्त्योः उत्पुच्छयिष्यन्तीषु

समास उत्पुच्छयिष्यन्ति उत्पुच्छयिष्यन्ती

अव्यय ॰उत्पुच्छयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria