Declension table of ?utpucchayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeutpucchayiṣyamāṇā utpucchayiṣyamāṇe utpucchayiṣyamāṇāḥ
Vocativeutpucchayiṣyamāṇe utpucchayiṣyamāṇe utpucchayiṣyamāṇāḥ
Accusativeutpucchayiṣyamāṇām utpucchayiṣyamāṇe utpucchayiṣyamāṇāḥ
Instrumentalutpucchayiṣyamāṇayā utpucchayiṣyamāṇābhyām utpucchayiṣyamāṇābhiḥ
Dativeutpucchayiṣyamāṇāyai utpucchayiṣyamāṇābhyām utpucchayiṣyamāṇābhyaḥ
Ablativeutpucchayiṣyamāṇāyāḥ utpucchayiṣyamāṇābhyām utpucchayiṣyamāṇābhyaḥ
Genitiveutpucchayiṣyamāṇāyāḥ utpucchayiṣyamāṇayoḥ utpucchayiṣyamāṇānām
Locativeutpucchayiṣyamāṇāyām utpucchayiṣyamāṇayoḥ utpucchayiṣyamāṇāsu

Adverb -utpucchayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria