Declension table of utpucchayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpucchayat | utpucchayantī utpucchayatī | utpucchayanti |
Vocative | utpucchayat | utpucchayantī utpucchayatī | utpucchayanti |
Accusative | utpucchayat | utpucchayantī utpucchayatī | utpucchayanti |
Instrumental | utpucchayatā | utpucchayadbhyām | utpucchayadbhiḥ |
Dative | utpucchayate | utpucchayadbhyām | utpucchayadbhyaḥ |
Ablative | utpucchayataḥ | utpucchayadbhyām | utpucchayadbhyaḥ |
Genitive | utpucchayataḥ | utpucchayatoḥ | utpucchayatām |
Locative | utpucchayati | utpucchayatoḥ | utpucchayatsu |