Declension table of ?utpucchayamānā

Deva

FeminineSingularDualPlural
Nominativeutpucchayamānā utpucchayamāne utpucchayamānāḥ
Vocativeutpucchayamāne utpucchayamāne utpucchayamānāḥ
Accusativeutpucchayamānām utpucchayamāne utpucchayamānāḥ
Instrumentalutpucchayamānayā utpucchayamānābhyām utpucchayamānābhiḥ
Dativeutpucchayamānāyai utpucchayamānābhyām utpucchayamānābhyaḥ
Ablativeutpucchayamānāyāḥ utpucchayamānābhyām utpucchayamānābhyaḥ
Genitiveutpucchayamānāyāḥ utpucchayamānayoḥ utpucchayamānānām
Locativeutpucchayamānāyām utpucchayamānayoḥ utpucchayamānāsu

Adverb -utpucchayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria