Declension table of utpucchayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpucchayamānā | utpucchayamāne | utpucchayamānāḥ |
Vocative | utpucchayamāne | utpucchayamāne | utpucchayamānāḥ |
Accusative | utpucchayamānām | utpucchayamāne | utpucchayamānāḥ |
Instrumental | utpucchayamānayā | utpucchayamānābhyām | utpucchayamānābhiḥ |
Dative | utpucchayamānāyai | utpucchayamānābhyām | utpucchayamānābhyaḥ |
Ablative | utpucchayamānāyāḥ | utpucchayamānābhyām | utpucchayamānābhyaḥ |
Genitive | utpucchayamānāyāḥ | utpucchayamānayoḥ | utpucchayamānānām |
Locative | utpucchayamānāyām | utpucchayamānayoḥ | utpucchayamānāsu |