Declension table of ?utpucchanīya

Deva

NeuterSingularDualPlural
Nominativeutpucchanīyam utpucchanīye utpucchanīyāni
Vocativeutpucchanīya utpucchanīye utpucchanīyāni
Accusativeutpucchanīyam utpucchanīye utpucchanīyāni
Instrumentalutpucchanīyena utpucchanīyābhyām utpucchanīyaiḥ
Dativeutpucchanīyāya utpucchanīyābhyām utpucchanīyebhyaḥ
Ablativeutpucchanīyāt utpucchanīyābhyām utpucchanīyebhyaḥ
Genitiveutpucchanīyasya utpucchanīyayoḥ utpucchanīyānām
Locativeutpucchanīye utpucchanīyayoḥ utpucchanīyeṣu

Compound utpucchanīya -

Adverb -utpucchanīyam -utpucchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria