Declension table of ?utpucchanīya

Deva

MasculineSingularDualPlural
Nominativeutpucchanīyaḥ utpucchanīyau utpucchanīyāḥ
Vocativeutpucchanīya utpucchanīyau utpucchanīyāḥ
Accusativeutpucchanīyam utpucchanīyau utpucchanīyān
Instrumentalutpucchanīyena utpucchanīyābhyām utpucchanīyaiḥ utpucchanīyebhiḥ
Dativeutpucchanīyāya utpucchanīyābhyām utpucchanīyebhyaḥ
Ablativeutpucchanīyāt utpucchanīyābhyām utpucchanīyebhyaḥ
Genitiveutpucchanīyasya utpucchanīyayoḥ utpucchanīyānām
Locativeutpucchanīye utpucchanīyayoḥ utpucchanīyeṣu

Compound utpucchanīya -

Adverb -utpucchanīyam -utpucchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria