Declension table of utpucchanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpucchanīyaḥ | utpucchanīyau | utpucchanīyāḥ |
Vocative | utpucchanīya | utpucchanīyau | utpucchanīyāḥ |
Accusative | utpucchanīyam | utpucchanīyau | utpucchanīyān |
Instrumental | utpucchanīyena | utpucchanīyābhyām | utpucchanīyaiḥ |
Dative | utpucchanīyāya | utpucchanīyābhyām | utpucchanīyebhyaḥ |
Ablative | utpucchanīyāt | utpucchanīyābhyām | utpucchanīyebhyaḥ |
Genitive | utpucchanīyasya | utpucchanīyayoḥ | utpucchanīyānām |
Locative | utpucchanīye | utpucchanīyayoḥ | utpucchanīyeṣu |