Declension table of ?utprekṣitā

Deva

FeminineSingularDualPlural
Nominativeutprekṣitā utprekṣite utprekṣitāḥ
Vocativeutprekṣite utprekṣite utprekṣitāḥ
Accusativeutprekṣitām utprekṣite utprekṣitāḥ
Instrumentalutprekṣitayā utprekṣitābhyām utprekṣitābhiḥ
Dativeutprekṣitāyai utprekṣitābhyām utprekṣitābhyaḥ
Ablativeutprekṣitāyāḥ utprekṣitābhyām utprekṣitābhyaḥ
Genitiveutprekṣitāyāḥ utprekṣitayoḥ utprekṣitānām
Locativeutprekṣitāyām utprekṣitayoḥ utprekṣitāsu

Adverb -utprekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria