सुबन्तावली उत्प्रेक्षित

Roma

पुमान्एकद्विबहु
प्रथमाउत्प्रेक्षितः उत्प्रेक्षितौ उत्प्रेक्षिताः
सम्बोधनम्उत्प्रेक्षित उत्प्रेक्षितौ उत्प्रेक्षिताः
द्वितीयाउत्प्रेक्षितम् उत्प्रेक्षितौ उत्प्रेक्षितान्
तृतीयाउत्प्रेक्षितेन उत्प्रेक्षिताभ्याम् उत्प्रेक्षितैः उत्प्रेक्षितेभिः
चतुर्थीउत्प्रेक्षिताय उत्प्रेक्षिताभ्याम् उत्प्रेक्षितेभ्यः
पञ्चमीउत्प्रेक्षितात् उत्प्रेक्षिताभ्याम् उत्प्रेक्षितेभ्यः
षष्ठीउत्प्रेक्षितस्य उत्प्रेक्षितयोः उत्प्रेक्षितानाम्
सप्तमीउत्प्रेक्षिते उत्प्रेक्षितयोः उत्प्रेक्षितेषु

समास उत्प्रेक्षित

अव्यय ॰उत्प्रेक्षितम् ॰उत्प्रेक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria