सुबन्तावली ?उत्प्रेक्षाक्षेप

Roma

पुमान्एकद्विबहु
प्रथमाउत्प्रेक्षाक्षेपः उत्प्रेक्षाक्षेपौ उत्प्रेक्षाक्षेपाः
सम्बोधनम्उत्प्रेक्षाक्षेप उत्प्रेक्षाक्षेपौ उत्प्रेक्षाक्षेपाः
द्वितीयाउत्प्रेक्षाक्षेपम् उत्प्रेक्षाक्षेपौ उत्प्रेक्षाक्षेपान्
तृतीयाउत्प्रेक्षाक्षेपेण उत्प्रेक्षाक्षेपाभ्याम् उत्प्रेक्षाक्षेपैः उत्प्रेक्षाक्षेपेभिः
चतुर्थीउत्प्रेक्षाक्षेपाय उत्प्रेक्षाक्षेपाभ्याम् उत्प्रेक्षाक्षेपेभ्यः
पञ्चमीउत्प्रेक्षाक्षेपात् उत्प्रेक्षाक्षेपाभ्याम् उत्प्रेक्षाक्षेपेभ्यः
षष्ठीउत्प्रेक्षाक्षेपस्य उत्प्रेक्षाक्षेपयोः उत्प्रेक्षाक्षेपाणाम्
सप्तमीउत्प्रेक्षाक्षेपे उत्प्रेक्षाक्षेपयोः उत्प्रेक्षाक्षेपेषु

समास उत्प्रेक्षाक्षेप

अव्यय ॰उत्प्रेक्षाक्षेपम् ॰उत्प्रेक्षाक्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria