सुबन्तावली ?उत्पिञ्जलक

Roma

पुमान्एकद्विबहु
प्रथमाउत्पिञ्जलकः उत्पिञ्जलकौ उत्पिञ्जलकाः
सम्बोधनम्उत्पिञ्जलक उत्पिञ्जलकौ उत्पिञ्जलकाः
द्वितीयाउत्पिञ्जलकम् उत्पिञ्जलकौ उत्पिञ्जलकान्
तृतीयाउत्पिञ्जलकेन उत्पिञ्जलकाभ्याम् उत्पिञ्जलकैः उत्पिञ्जलकेभिः
चतुर्थीउत्पिञ्जलकाय उत्पिञ्जलकाभ्याम् उत्पिञ्जलकेभ्यः
पञ्चमीउत्पिञ्जलकात् उत्पिञ्जलकाभ्याम् उत्पिञ्जलकेभ्यः
षष्ठीउत्पिञ्जलकस्य उत्पिञ्जलकयोः उत्पिञ्जलकानाम्
सप्तमीउत्पिञ्जलके उत्पिञ्जलकयोः उत्पिञ्जलकेषु

समास उत्पिञ्जलक

अव्यय ॰उत्पिञ्जलकम् ॰उत्पिञ्जलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria