Declension table of ?utpīḍitā

Deva

FeminineSingularDualPlural
Nominativeutpīḍitā utpīḍite utpīḍitāḥ
Vocativeutpīḍite utpīḍite utpīḍitāḥ
Accusativeutpīḍitām utpīḍite utpīḍitāḥ
Instrumentalutpīḍitayā utpīḍitābhyām utpīḍitābhiḥ
Dativeutpīḍitāyai utpīḍitābhyām utpīḍitābhyaḥ
Ablativeutpīḍitāyāḥ utpīḍitābhyām utpīḍitābhyaḥ
Genitiveutpīḍitāyāḥ utpīḍitayoḥ utpīḍitānām
Locativeutpīḍitāyām utpīḍitayoḥ utpīḍitāsu

Adverb -utpīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria