सुबन्तावली ?उत्पत्तिशिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाउत्पत्तिशिष्टः उत्पत्तिशिष्टौ उत्पत्तिशिष्टाः
सम्बोधनम्उत्पत्तिशिष्ट उत्पत्तिशिष्टौ उत्पत्तिशिष्टाः
द्वितीयाउत्पत्तिशिष्टम् उत्पत्तिशिष्टौ उत्पत्तिशिष्टान्
तृतीयाउत्पत्तिशिष्टेन उत्पत्तिशिष्टाभ्याम् उत्पत्तिशिष्टैः उत्पत्तिशिष्टेभिः
चतुर्थीउत्पत्तिशिष्टाय उत्पत्तिशिष्टाभ्याम् उत्पत्तिशिष्टेभ्यः
पञ्चमीउत्पत्तिशिष्टात् उत्पत्तिशिष्टाभ्याम् उत्पत्तिशिष्टेभ्यः
षष्ठीउत्पत्तिशिष्टस्य उत्पत्तिशिष्टयोः उत्पत्तिशिष्टानाम्
सप्तमीउत्पत्तिशिष्टे उत्पत्तिशिष्टयोः उत्पत्तिशिष्टेषु

समास उत्पत्तिशिष्ट

अव्यय ॰उत्पत्तिशिष्टम् ॰उत्पत्तिशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria