सुबन्तावली ?उत्पत्तिकालीना

Roma

स्त्रीएकद्विबहु
प्रथमाउत्पत्तिकालीना उत्पत्तिकालीने उत्पत्तिकालीनाः
सम्बोधनम्उत्पत्तिकालीने उत्पत्तिकालीने उत्पत्तिकालीनाः
द्वितीयाउत्पत्तिकालीनाम् उत्पत्तिकालीने उत्पत्तिकालीनाः
तृतीयाउत्पत्तिकालीनया उत्पत्तिकालीनाभ्याम् उत्पत्तिकालीनाभिः
चतुर्थीउत्पत्तिकालीनायै उत्पत्तिकालीनाभ्याम् उत्पत्तिकालीनाभ्यः
पञ्चमीउत्पत्तिकालीनायाः उत्पत्तिकालीनाभ्याम् उत्पत्तिकालीनाभ्यः
षष्ठीउत्पत्तिकालीनायाः उत्पत्तिकालीनयोः उत्पत्तिकालीनानाम्
सप्तमीउत्पत्तिकालीनायाम् उत्पत्तिकालीनयोः उत्पत्तिकालीनासु

अव्यय ॰उत्पत्तिकालीनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria