सुबन्तावली ?उत्पत्तिकालावच्छिन्नत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्पत्तिकालावच्छिन्नत्वम् उत्पत्तिकालावच्छिन्नत्वे उत्पत्तिकालावच्छिन्नत्वानि
सम्बोधनम्उत्पत्तिकालावच्छिन्नत्व उत्पत्तिकालावच्छिन्नत्वे उत्पत्तिकालावच्छिन्नत्वानि
द्वितीयाउत्पत्तिकालावच्छिन्नत्वम् उत्पत्तिकालावच्छिन्नत्वे उत्पत्तिकालावच्छिन्नत्वानि
तृतीयाउत्पत्तिकालावच्छिन्नत्वेन उत्पत्तिकालावच्छिन्नत्वाभ्याम् उत्पत्तिकालावच्छिन्नत्वैः
चतुर्थीउत्पत्तिकालावच्छिन्नत्वाय उत्पत्तिकालावच्छिन्नत्वाभ्याम् उत्पत्तिकालावच्छिन्नत्वेभ्यः
पञ्चमीउत्पत्तिकालावच्छिन्नत्वात् उत्पत्तिकालावच्छिन्नत्वाभ्याम् उत्पत्तिकालावच्छिन्नत्वेभ्यः
षष्ठीउत्पत्तिकालावच्छिन्नत्वस्य उत्पत्तिकालावच्छिन्नत्वयोः उत्पत्तिकालावच्छिन्नत्वानाम्
सप्तमीउत्पत्तिकालावच्छिन्नत्वे उत्पत्तिकालावच्छिन्नत्वयोः उत्पत्तिकालावच्छिन्नत्वेषु

समास उत्पत्तिकालावच्छिन्नत्व

अव्यय ॰उत्पत्तिकालावच्छिन्नत्वम् ॰उत्पत्तिकालावच्छिन्नत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria