सुबन्तावली ?उत्पन्नविनाशिन्

Roma

पुमान्एकद्विबहु
प्रथमाउत्पन्नविनाशी उत्पन्नविनाशिनौ उत्पन्नविनाशिनः
सम्बोधनम्उत्पन्नविनाशिन् उत्पन्नविनाशिनौ उत्पन्नविनाशिनः
द्वितीयाउत्पन्नविनाशिनम् उत्पन्नविनाशिनौ उत्पन्नविनाशिनः
तृतीयाउत्पन्नविनाशिना उत्पन्नविनाशिभ्याम् उत्पन्नविनाशिभिः
चतुर्थीउत्पन्नविनाशिने उत्पन्नविनाशिभ्याम् उत्पन्नविनाशिभ्यः
पञ्चमीउत्पन्नविनाशिनः उत्पन्नविनाशिभ्याम् उत्पन्नविनाशिभ्यः
षष्ठीउत्पन्नविनाशिनः उत्पन्नविनाशिनोः उत्पन्नविनाशिनाम्
सप्तमीउत्पन्नविनाशिनि उत्पन्नविनाशिनोः उत्पन्नविनाशिषु

समास उत्पन्नविनाशि

अव्यय ॰उत्पन्नविनाशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria