सुबन्तावली ?उत्पन्नभक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाउत्पन्नभक्षी उत्पन्नभक्षिणौ उत्पन्नभक्षिणः
सम्बोधनम्उत्पन्नभक्षिन् उत्पन्नभक्षिणौ उत्पन्नभक्षिणः
द्वितीयाउत्पन्नभक्षिणम् उत्पन्नभक्षिणौ उत्पन्नभक्षिणः
तृतीयाउत्पन्नभक्षिणा उत्पन्नभक्षिभ्याम् उत्पन्नभक्षिभिः
चतुर्थीउत्पन्नभक्षिणे उत्पन्नभक्षिभ्याम् उत्पन्नभक्षिभ्यः
पञ्चमीउत्पन्नभक्षिणः उत्पन्नभक्षिभ्याम् उत्पन्नभक्षिभ्यः
षष्ठीउत्पन्नभक्षिणः उत्पन्नभक्षिणोः उत्पन्नभक्षिणाम्
सप्तमीउत्पन्नभक्षिणि उत्पन्नभक्षिणोः उत्पन्नभक्षिषु

समास उत्पन्नभक्षि

अव्यय ॰उत्पन्नभक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria