Declension table of utpalin

Deva

MasculineSingularDualPlural
Nominativeutpalī utpalinau utpalinaḥ
Vocativeutpalin utpalinau utpalinaḥ
Accusativeutpalinam utpalinau utpalinaḥ
Instrumentalutpalinā utpalibhyām utpalibhiḥ
Dativeutpaline utpalibhyām utpalibhyaḥ
Ablativeutpalinaḥ utpalibhyām utpalibhyaḥ
Genitiveutpalinaḥ utpalinoḥ utpalinām
Locativeutpalini utpalinoḥ utpaliṣu

Compound utpali -

Adverb -utpali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria