सुबन्तावली ?उत्पलराज

Roma

पुमान्एकद्विबहु
प्रथमाउत्पलराजः उत्पलराजौ उत्पलराजाः
सम्बोधनम्उत्पलराज उत्पलराजौ उत्पलराजाः
द्वितीयाउत्पलराजम् उत्पलराजौ उत्पलराजान्
तृतीयाउत्पलराजेन उत्पलराजाभ्याम् उत्पलराजैः उत्पलराजेभिः
चतुर्थीउत्पलराजाय उत्पलराजाभ्याम् उत्पलराजेभ्यः
पञ्चमीउत्पलराजात् उत्पलराजाभ्याम् उत्पलराजेभ्यः
षष्ठीउत्पलराजस्य उत्पलराजयोः उत्पलराजानाम्
सप्तमीउत्पलराजे उत्पलराजयोः उत्पलराजेषु

समास उत्पलराज

अव्यय ॰उत्पलराजम् ॰उत्पलराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria