सुबन्तावली ?उत्पलपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्पलपुरम् उत्पलपुरे उत्पलपुराणि
सम्बोधनम्उत्पलपुर उत्पलपुरे उत्पलपुराणि
द्वितीयाउत्पलपुरम् उत्पलपुरे उत्पलपुराणि
तृतीयाउत्पलपुरेण उत्पलपुराभ्याम् उत्पलपुरैः
चतुर्थीउत्पलपुराय उत्पलपुराभ्याम् उत्पलपुरेभ्यः
पञ्चमीउत्पलपुरात् उत्पलपुराभ्याम् उत्पलपुरेभ्यः
षष्ठीउत्पलपुरस्य उत्पलपुरयोः उत्पलपुराणाम्
सप्तमीउत्पलपुरे उत्पलपुरयोः उत्पलपुरेषु

समास उत्पलपुर

अव्यय ॰उत्पलपुरम् ॰उत्पलपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria