सुबन्तावली ?उत्पलगन्धिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्पलगन्धिकम् उत्पलगन्धिके उत्पलगन्धिकानि
सम्बोधनम्उत्पलगन्धिक उत्पलगन्धिके उत्पलगन्धिकानि
द्वितीयाउत्पलगन्धिकम् उत्पलगन्धिके उत्पलगन्धिकानि
तृतीयाउत्पलगन्धिकेन उत्पलगन्धिकाभ्याम् उत्पलगन्धिकैः
चतुर्थीउत्पलगन्धिकाय उत्पलगन्धिकाभ्याम् उत्पलगन्धिकेभ्यः
पञ्चमीउत्पलगन्धिकात् उत्पलगन्धिकाभ्याम् उत्पलगन्धिकेभ्यः
षष्ठीउत्पलगन्धिकस्य उत्पलगन्धिकयोः उत्पलगन्धिकानाम्
सप्तमीउत्पलगन्धिके उत्पलगन्धिकयोः उत्पलगन्धिकेषु

समास उत्पलगन्धिक

अव्यय ॰उत्पलगन्धिकम् ॰उत्पलगन्धिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria