सुबन्तावली ?उत्पलदृशा

Roma

स्त्रीएकद्विबहु
प्रथमाउत्पलदृशा उत्पलदृशे उत्पलदृशाः
सम्बोधनम्उत्पलदृशे उत्पलदृशे उत्पलदृशाः
द्वितीयाउत्पलदृशाम् उत्पलदृशे उत्पलदृशाः
तृतीयाउत्पलदृशया उत्पलदृशाभ्याम् उत्पलदृशाभिः
चतुर्थीउत्पलदृशायै उत्पलदृशाभ्याम् उत्पलदृशाभ्यः
पञ्चमीउत्पलदृशायाः उत्पलदृशाभ्याम् उत्पलदृशाभ्यः
षष्ठीउत्पलदृशायाः उत्पलदृशयोः उत्पलदृशानाम्
सप्तमीउत्पलदृशायाम् उत्पलदृशयोः उत्पलदृशासु

अव्यय ॰उत्पलदृशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria