Declension table of ?utpaciṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeutpaciṣṇu_ā utpaciṣṇu_e utpaciṣṇu_āḥ
Vocativeutpaciṣṇu_e utpaciṣṇu_e utpaciṣṇu_āḥ
Accusativeutpaciṣṇu_ām utpaciṣṇu_e utpaciṣṇu_āḥ
Instrumentalutpaciṣṇu_ayā utpaciṣṇu_ābhyām utpaciṣṇu_ābhiḥ
Dativeutpaciṣṇu_āyai utpaciṣṇu_ābhyām utpaciṣṇu_ābhyaḥ
Ablativeutpaciṣṇu_āyāḥ utpaciṣṇu_ābhyām utpaciṣṇu_ābhyaḥ
Genitiveutpaciṣṇu_āyāḥ utpaciṣṇu_ayoḥ utpaciṣṇu_ānām
Locativeutpaciṣṇu_āyām utpaciṣṇu_ayoḥ utpaciṣṇu_āsu

Adverb -utpaciṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria