Declension table of ?utpādayitavyā

Deva

FeminineSingularDualPlural
Nominativeutpādayitavyā utpādayitavye utpādayitavyāḥ
Vocativeutpādayitavye utpādayitavye utpādayitavyāḥ
Accusativeutpādayitavyām utpādayitavye utpādayitavyāḥ
Instrumentalutpādayitavyayā utpādayitavyābhyām utpādayitavyābhiḥ
Dativeutpādayitavyāyai utpādayitavyābhyām utpādayitavyābhyaḥ
Ablativeutpādayitavyāyāḥ utpādayitavyābhyām utpādayitavyābhyaḥ
Genitiveutpādayitavyāyāḥ utpādayitavyayoḥ utpādayitavyānām
Locativeutpādayitavyāyām utpādayitavyayoḥ utpādayitavyāsu

Adverb -utpādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria