Declension table of utpādana

Deva

NeuterSingularDualPlural
Nominativeutpādanam utpādane utpādanāni
Vocativeutpādana utpādane utpādanāni
Accusativeutpādanam utpādane utpādanāni
Instrumentalutpādanena utpādanābhyām utpādanaiḥ
Dativeutpādanāya utpādanābhyām utpādanebhyaḥ
Ablativeutpādanāt utpādanābhyām utpādanebhyaḥ
Genitiveutpādanasya utpādanayoḥ utpādanānām
Locativeutpādane utpādanayoḥ utpādaneṣu

Compound utpādana -

Adverb -utpādanam -utpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria