Declension table of ?utpāṭitā

Deva

FeminineSingularDualPlural
Nominativeutpāṭitā utpāṭite utpāṭitāḥ
Vocativeutpāṭite utpāṭite utpāṭitāḥ
Accusativeutpāṭitām utpāṭite utpāṭitāḥ
Instrumentalutpāṭitayā utpāṭitābhyām utpāṭitābhiḥ
Dativeutpāṭitāyai utpāṭitābhyām utpāṭitābhyaḥ
Ablativeutpāṭitāyāḥ utpāṭitābhyām utpāṭitābhyaḥ
Genitiveutpāṭitāyāḥ utpāṭitayoḥ utpāṭitānām
Locativeutpāṭitāyām utpāṭitayoḥ utpāṭitāsu

Adverb -utpāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria