Declension table of ?utpāṭikā

Deva

FeminineSingularDualPlural
Nominativeutpāṭikā utpāṭike utpāṭikāḥ
Vocativeutpāṭike utpāṭike utpāṭikāḥ
Accusativeutpāṭikām utpāṭike utpāṭikāḥ
Instrumentalutpāṭikayā utpāṭikābhyām utpāṭikābhiḥ
Dativeutpāṭikāyai utpāṭikābhyām utpāṭikābhyaḥ
Ablativeutpāṭikāyāḥ utpāṭikābhyām utpāṭikābhyaḥ
Genitiveutpāṭikāyāḥ utpāṭikayoḥ utpāṭikānām
Locativeutpāṭikāyām utpāṭikayoḥ utpāṭikāsu

Adverb -utpāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria