Declension table of ?utpāṭayoga

Deva

MasculineSingularDualPlural
Nominativeutpāṭayogaḥ utpāṭayogau utpāṭayogāḥ
Vocativeutpāṭayoga utpāṭayogau utpāṭayogāḥ
Accusativeutpāṭayogam utpāṭayogau utpāṭayogān
Instrumentalutpāṭayogena utpāṭayogābhyām utpāṭayogaiḥ utpāṭayogebhiḥ
Dativeutpāṭayogāya utpāṭayogābhyām utpāṭayogebhyaḥ
Ablativeutpāṭayogāt utpāṭayogābhyām utpāṭayogebhyaḥ
Genitiveutpāṭayogasya utpāṭayogayoḥ utpāṭayogānām
Locativeutpāṭayoge utpāṭayogayoḥ utpāṭayogeṣu

Compound utpāṭayoga -

Adverb -utpāṭayogam -utpāṭayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria