सुबन्तावली ?उत्कूलगामिनी

Roma

स्त्रीएकद्विबहु
प्रथमाउत्कूलगामिनी उत्कूलगामिन्यौ उत्कूलगामिन्यः
सम्बोधनम्उत्कूलगामिनि उत्कूलगामिन्यौ उत्कूलगामिन्यः
द्वितीयाउत्कूलगामिनीम् उत्कूलगामिन्यौ उत्कूलगामिनीः
तृतीयाउत्कूलगामिन्या उत्कूलगामिनीभ्याम् उत्कूलगामिनीभिः
चतुर्थीउत्कूलगामिन्यै उत्कूलगामिनीभ्याम् उत्कूलगामिनीभ्यः
पञ्चमीउत्कूलगामिन्याः उत्कूलगामिनीभ्याम् उत्कूलगामिनीभ्यः
षष्ठीउत्कूलगामिन्याः उत्कूलगामिन्योः उत्कूलगामिनीनाम्
सप्तमीउत्कूलगामिन्याम् उत्कूलगामिन्योः उत्कूलगामिनीषु

समास उत्कूलगामिनि उत्कूलगामिनी

अव्यय ॰उत्कूलगामिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria