Declension table of ?utkulā

Deva

FeminineSingularDualPlural
Nominativeutkulā utkule utkulāḥ
Vocativeutkule utkule utkulāḥ
Accusativeutkulām utkule utkulāḥ
Instrumentalutkulayā utkulābhyām utkulābhiḥ
Dativeutkulāyai utkulābhyām utkulābhyaḥ
Ablativeutkulāyāḥ utkulābhyām utkulābhyaḥ
Genitiveutkulāyāḥ utkulayoḥ utkulānām
Locativeutkulāyām utkulayoḥ utkulāsu

Adverb -utkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria