Declension table of utkuṭakāsana

Deva

NeuterSingularDualPlural
Nominativeutkuṭakāsanam utkuṭakāsane utkuṭakāsanāni
Vocativeutkuṭakāsana utkuṭakāsane utkuṭakāsanāni
Accusativeutkuṭakāsanam utkuṭakāsane utkuṭakāsanāni
Instrumentalutkuṭakāsanena utkuṭakāsanābhyām utkuṭakāsanaiḥ
Dativeutkuṭakāsanāya utkuṭakāsanābhyām utkuṭakāsanebhyaḥ
Ablativeutkuṭakāsanāt utkuṭakāsanābhyām utkuṭakāsanebhyaḥ
Genitiveutkuṭakāsanasya utkuṭakāsanayoḥ utkuṭakāsanānām
Locativeutkuṭakāsane utkuṭakāsanayoḥ utkuṭakāsaneṣu

Compound utkuṭakāsana -

Adverb -utkuṭakāsanam -utkuṭakāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria