Declension table of ?utkramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeutkramaṇīyā utkramaṇīye utkramaṇīyāḥ
Vocativeutkramaṇīye utkramaṇīye utkramaṇīyāḥ
Accusativeutkramaṇīyām utkramaṇīye utkramaṇīyāḥ
Instrumentalutkramaṇīyayā utkramaṇīyābhyām utkramaṇīyābhiḥ
Dativeutkramaṇīyāyai utkramaṇīyābhyām utkramaṇīyābhyaḥ
Ablativeutkramaṇīyāyāḥ utkramaṇīyābhyām utkramaṇīyābhyaḥ
Genitiveutkramaṇīyāyāḥ utkramaṇīyayoḥ utkramaṇīyānām
Locativeutkramaṇīyāyām utkramaṇīyayoḥ utkramaṇīyāsu

Adverb -utkramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria