सुबन्तावली ?उत्क्रान्तश्रेयस्

Roma

पुमान्एकद्विबहु
प्रथमाउत्क्रान्तश्रेयान् उत्क्रान्तश्रेयांसौ उत्क्रान्तश्रेयांसः
सम्बोधनम्उत्क्रान्तश्रेयन् उत्क्रान्तश्रेयांसौ उत्क्रान्तश्रेयांसः
द्वितीयाउत्क्रान्तश्रेयांसम् उत्क्रान्तश्रेयांसौ उत्क्रान्तश्रेयसः
तृतीयाउत्क्रान्तश्रेयसा उत्क्रान्तश्रेयोभ्याम् उत्क्रान्तश्रेयोभिः
चतुर्थीउत्क्रान्तश्रेयसे उत्क्रान्तश्रेयोभ्याम् उत्क्रान्तश्रेयोभ्यः
पञ्चमीउत्क्रान्तश्रेयसः उत्क्रान्तश्रेयोभ्याम् उत्क्रान्तश्रेयोभ्यः
षष्ठीउत्क्रान्तश्रेयसः उत्क्रान्तश्रेयसोः उत्क्रान्तश्रेयसाम्
सप्तमीउत्क्रान्तश्रेयसि उत्क्रान्तश्रेयसोः उत्क्रान्तश्रेयःसु

समास उत्क्रान्तश्रेयस्

अव्यय ॰उत्क्रान्तश्रेयस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria