सुबन्तावली ?उत्कर्षसम

Roma

पुमान्एकद्विबहु
प्रथमाउत्कर्षसमः उत्कर्षसमौ उत्कर्षसमाः
सम्बोधनम्उत्कर्षसम उत्कर्षसमौ उत्कर्षसमाः
द्वितीयाउत्कर्षसमम् उत्कर्षसमौ उत्कर्षसमान्
तृतीयाउत्कर्षसमेन उत्कर्षसमाभ्याम् उत्कर्षसमैः उत्कर्षसमेभिः
चतुर्थीउत्कर्षसमाय उत्कर्षसमाभ्याम् उत्कर्षसमेभ्यः
पञ्चमीउत्कर्षसमात् उत्कर्षसमाभ्याम् उत्कर्षसमेभ्यः
षष्ठीउत्कर्षसमस्य उत्कर्षसमयोः उत्कर्षसमानाम्
सप्तमीउत्कर्षसमे उत्कर्षसमयोः उत्कर्षसमेषु

समास उत्कर्षसम

अव्यय ॰उत्कर्षसमम् ॰उत्कर्षसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria