Declension table of ?utkampitā

Deva

FeminineSingularDualPlural
Nominativeutkampitā utkampite utkampitāḥ
Vocativeutkampite utkampite utkampitāḥ
Accusativeutkampitām utkampite utkampitāḥ
Instrumentalutkampitayā utkampitābhyām utkampitābhiḥ
Dativeutkampitāyai utkampitābhyām utkampitābhyaḥ
Ablativeutkampitāyāḥ utkampitābhyām utkampitābhyaḥ
Genitiveutkampitāyāḥ utkampitayoḥ utkampitānām
Locativeutkampitāyām utkampitayoḥ utkampitāsu

Adverb -utkampitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria