सुबन्तावली ?उत्कलदेश

Roma

पुमान्एकद्विबहु
प्रथमाउत्कलदेशः उत्कलदेशौ उत्कलदेशाः
सम्बोधनम्उत्कलदेश उत्कलदेशौ उत्कलदेशाः
द्वितीयाउत्कलदेशम् उत्कलदेशौ उत्कलदेशान्
तृतीयाउत्कलदेशेन उत्कलदेशाभ्याम् उत्कलदेशैः उत्कलदेशेभिः
चतुर्थीउत्कलदेशाय उत्कलदेशाभ्याम् उत्कलदेशेभ्यः
पञ्चमीउत्कलदेशात् उत्कलदेशाभ्याम् उत्कलदेशेभ्यः
षष्ठीउत्कलदेशस्य उत्कलदेशयोः उत्कलदेशानाम्
सप्तमीउत्कलदेशे उत्कलदेशयोः उत्कलदेशेषु

समास उत्कलदेश

अव्यय ॰उत्कलदेशम् ॰उत्कलदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria