Declension table of ?utkaṭā

Deva

FeminineSingularDualPlural
Nominativeutkaṭā utkaṭe utkaṭāḥ
Vocativeutkaṭe utkaṭe utkaṭāḥ
Accusativeutkaṭām utkaṭe utkaṭāḥ
Instrumentalutkaṭayā utkaṭābhyām utkaṭābhiḥ
Dativeutkaṭāyai utkaṭābhyām utkaṭābhyaḥ
Ablativeutkaṭāyāḥ utkaṭābhyām utkaṭābhyaḥ
Genitiveutkaṭāyāḥ utkaṭayoḥ utkaṭānām
Locativeutkaṭāyām utkaṭayoḥ utkaṭāsu

Adverb -utkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria