सुबन्तावली ?उत्कण्ठ्यमान

Roma

पुमान्एकद्विबहु
प्रथमाउत्कण्ठ्यमानः उत्कण्ठ्यमानौ उत्कण्ठ्यमानाः
सम्बोधनम्उत्कण्ठ्यमान उत्कण्ठ्यमानौ उत्कण्ठ्यमानाः
द्वितीयाउत्कण्ठ्यमानम् उत्कण्ठ्यमानौ उत्कण्ठ्यमानान्
तृतीयाउत्कण्ठ्यमानेन उत्कण्ठ्यमानाभ्याम् उत्कण्ठ्यमानैः उत्कण्ठ्यमानेभिः
चतुर्थीउत्कण्ठ्यमानाय उत्कण्ठ्यमानाभ्याम् उत्कण्ठ्यमानेभ्यः
पञ्चमीउत्कण्ठ्यमानात् उत्कण्ठ्यमानाभ्याम् उत्कण्ठ्यमानेभ्यः
षष्ठीउत्कण्ठ्यमानस्य उत्कण्ठ्यमानयोः उत्कण्ठ्यमानानाम्
सप्तमीउत्कण्ठ्यमाने उत्कण्ठ्यमानयोः उत्कण्ठ्यमानेषु

समास उत्कण्ठ्यमान

अव्यय ॰उत्कण्ठ्यमानम् ॰उत्कण्ठ्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria