सुबन्तावली ?उत्कण्ठितव्य

Roma

पुमान्एकद्विबहु
प्रथमाउत्कण्ठितव्यः उत्कण्ठितव्यौ उत्कण्ठितव्याः
सम्बोधनम्उत्कण्ठितव्य उत्कण्ठितव्यौ उत्कण्ठितव्याः
द्वितीयाउत्कण्ठितव्यम् उत्कण्ठितव्यौ उत्कण्ठितव्यान्
तृतीयाउत्कण्ठितव्येन उत्कण्ठितव्याभ्याम् उत्कण्ठितव्यैः उत्कण्ठितव्येभिः
चतुर्थीउत्कण्ठितव्याय उत्कण्ठितव्याभ्याम् उत्कण्ठितव्येभ्यः
पञ्चमीउत्कण्ठितव्यात् उत्कण्ठितव्याभ्याम् उत्कण्ठितव्येभ्यः
षष्ठीउत्कण्ठितव्यस्य उत्कण्ठितव्ययोः उत्कण्ठितव्यानाम्
सप्तमीउत्कण्ठितव्ये उत्कण्ठितव्ययोः उत्कण्ठितव्येषु

समास उत्कण्ठितव्य

अव्यय ॰उत्कण्ठितव्यम् ॰उत्कण्ठितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria