Declension table of ?utkaṇṭhikā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhikā utkaṇṭhike utkaṇṭhikāḥ
Vocativeutkaṇṭhike utkaṇṭhike utkaṇṭhikāḥ
Accusativeutkaṇṭhikām utkaṇṭhike utkaṇṭhikāḥ
Instrumentalutkaṇṭhikayā utkaṇṭhikābhyām utkaṇṭhikābhiḥ
Dativeutkaṇṭhikāyai utkaṇṭhikābhyām utkaṇṭhikābhyaḥ
Ablativeutkaṇṭhikāyāḥ utkaṇṭhikābhyām utkaṇṭhikābhyaḥ
Genitiveutkaṇṭhikāyāḥ utkaṇṭhikayoḥ utkaṇṭhikānām
Locativeutkaṇṭhikāyām utkaṇṭhikayoḥ utkaṇṭhikāsu

Adverb -utkaṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria