सुबन्तावली ?उत्कण्ठिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाउत्कण्ठिष्यन् उत्कण्ठिष्यन्तौ उत्कण्ठिष्यन्तः
सम्बोधनम्उत्कण्ठिष्यन् उत्कण्ठिष्यन्तौ उत्कण्ठिष्यन्तः
द्वितीयाउत्कण्ठिष्यन्तम् उत्कण्ठिष्यन्तौ उत्कण्ठिष्यतः
तृतीयाउत्कण्ठिष्यता उत्कण्ठिष्यद्भ्याम् उत्कण्ठिष्यद्भिः
चतुर्थीउत्कण्ठिष्यते उत्कण्ठिष्यद्भ्याम् उत्कण्ठिष्यद्भ्यः
पञ्चमीउत्कण्ठिष्यतः उत्कण्ठिष्यद्भ्याम् उत्कण्ठिष्यद्भ्यः
षष्ठीउत्कण्ठिष्यतः उत्कण्ठिष्यतोः उत्कण्ठिष्यताम्
सप्तमीउत्कण्ठिष्यति उत्कण्ठिष्यतोः उत्कण्ठिष्यत्सु

समास उत्कण्ठिष्यत्

अव्यय ॰उत्कण्ठिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria